undefined cover
undefined cover
Mantra KALI ASHTAKAM cover
Mantra KALI ASHTAKAM cover
LA VOIE DU YOGA

Mantra KALI ASHTAKAM

Mantra KALI ASHTAKAM

04min |27/08/2024|

140

Play
undefined cover
undefined cover
Mantra KALI ASHTAKAM cover
Mantra KALI ASHTAKAM cover
LA VOIE DU YOGA

Mantra KALI ASHTAKAM

Mantra KALI ASHTAKAM

04min |27/08/2024|

140

Play

Description

Les paroles en sanskrit:


Galad-Rakta-Munnddaavalii-Kannttha-Maalaa
Maho-Ghora-Raavaa Su-Damssttraa Karaalaa |
Vivastraa Shmashaana-[A]alayaa Mukta-Keshii
Mahaakaala-Kaama-[A]akulaa Kaalikeyam ||1||


Bhuje-Vaama-Yugme Shiro[a-A]sim Dadhaanaa
Varam Dakssa-Yugme-Abhayam Vai Tathai-[aa-E]va |
Su-Madhya-Api Tungga-Stanaa Bhaara-Namraa
Lasad-Rakta-Srkka-Dvayaa Susmita-[A]asyaa ||2||


Shava-Dvandva-Karnna-Avatamsaa Su-Keshii
Lasat-Preta-Paannim Prayuktai(a-E)ka-Kaan.cii |
Shava-Akara-Manca-Adhi-Ruuddhaa Shivaabhish_
Catur-Dikssu-Shabdaayamaana-Abhireje ||3||


Viran.cya[i-A]adi-Devaas-Trayas-Te Gunns-Triin
Sama-[A]araadhya Kaaliim Pradhaanaa Babhuubuh |
Anaadim Suraadim Makhaadim Bhavaadim
Svaruupam Tvadiiyam Na Vindanti Devaah ||1||


Jagan-Mohaniiyam Tu Vaag-Vaadiniiyam
Suhrt-Possinnii-Shatru-Samhaaranniiyam |
Vaca-Stambhaniiyam Kim-Uccaattaniiyam
Svaruupam Tvadiiyam Na Vindanti Devaah ||2||


Iyam Svarga-Daatrii Punah Kalpa-Vallii
Mano-Jaastu Kaamaan Yathaartham Prakuryaat |
Tathaa Te Krtaarthaa Bhavanti-Iti Nityam
Svaruupam Tvadiiyam Na Vindanti Devaah ||3||


Suraa-Paana-Mattaa Su-Bhakta-Anuraktaa
Lasat-Puuta-Citte Sada[a-A]avirbhavat-Te |
Japa-Dhyaana-Puujaa-Sudhaa-Dhauta-Pangkaa
Svaruupam Tvadiiyam Na Vindanti Devaah ||4||


Cid-Aananda-Kandam Hasan Manda-Mandam
Sharac-Candra-Kotti-Prabhaa-Pun.ja-Bimbam |
Muniinaam Kaviinaam Hrdi Dyotayantam
Svaruupam Tvadiiyam Na Vindanti Devaah ||5||


Mahaa-Megha-Kaalii Su-Rakta-Api Shubhraa
Kadaacid Vicitraa-Krtir-Yogamaayaa |
Na Baalaa Na Vrddhaa Na Kaamaatura-Api
Svaruupam Tvadiiyam Na Vindanti Devaah ||6||


Kssama-Sva-Aparaadham Mahaa-Gupta-Bhaavam
Mayaa Loka-Madhye Prakaashi-Krtam Yat |
Tava Dhyaana-Puutena Caapalya-Bhaavaat
Svaruupam Tvadiiyam Na Vindanti Devaah ||7||


Yadi Dhyaana-Yuktam Patthed Yo Manussyas_
Tadaa Sarva-Loke Vishaalo Bhavec-Ca |
Grhe Ca-Asstta-Siddhir-Mrte Ca-Api Muktih
Svaruupam Tvadiiyam Na Vindanti Devaah ||8||


Hébergé par Ausha. Visitez ausha.co/politique-de-confidentialite pour plus d'informations.

Description

Les paroles en sanskrit:


Galad-Rakta-Munnddaavalii-Kannttha-Maalaa
Maho-Ghora-Raavaa Su-Damssttraa Karaalaa |
Vivastraa Shmashaana-[A]alayaa Mukta-Keshii
Mahaakaala-Kaama-[A]akulaa Kaalikeyam ||1||


Bhuje-Vaama-Yugme Shiro[a-A]sim Dadhaanaa
Varam Dakssa-Yugme-Abhayam Vai Tathai-[aa-E]va |
Su-Madhya-Api Tungga-Stanaa Bhaara-Namraa
Lasad-Rakta-Srkka-Dvayaa Susmita-[A]asyaa ||2||


Shava-Dvandva-Karnna-Avatamsaa Su-Keshii
Lasat-Preta-Paannim Prayuktai(a-E)ka-Kaan.cii |
Shava-Akara-Manca-Adhi-Ruuddhaa Shivaabhish_
Catur-Dikssu-Shabdaayamaana-Abhireje ||3||


Viran.cya[i-A]adi-Devaas-Trayas-Te Gunns-Triin
Sama-[A]araadhya Kaaliim Pradhaanaa Babhuubuh |
Anaadim Suraadim Makhaadim Bhavaadim
Svaruupam Tvadiiyam Na Vindanti Devaah ||1||


Jagan-Mohaniiyam Tu Vaag-Vaadiniiyam
Suhrt-Possinnii-Shatru-Samhaaranniiyam |
Vaca-Stambhaniiyam Kim-Uccaattaniiyam
Svaruupam Tvadiiyam Na Vindanti Devaah ||2||


Iyam Svarga-Daatrii Punah Kalpa-Vallii
Mano-Jaastu Kaamaan Yathaartham Prakuryaat |
Tathaa Te Krtaarthaa Bhavanti-Iti Nityam
Svaruupam Tvadiiyam Na Vindanti Devaah ||3||


Suraa-Paana-Mattaa Su-Bhakta-Anuraktaa
Lasat-Puuta-Citte Sada[a-A]avirbhavat-Te |
Japa-Dhyaana-Puujaa-Sudhaa-Dhauta-Pangkaa
Svaruupam Tvadiiyam Na Vindanti Devaah ||4||


Cid-Aananda-Kandam Hasan Manda-Mandam
Sharac-Candra-Kotti-Prabhaa-Pun.ja-Bimbam |
Muniinaam Kaviinaam Hrdi Dyotayantam
Svaruupam Tvadiiyam Na Vindanti Devaah ||5||


Mahaa-Megha-Kaalii Su-Rakta-Api Shubhraa
Kadaacid Vicitraa-Krtir-Yogamaayaa |
Na Baalaa Na Vrddhaa Na Kaamaatura-Api
Svaruupam Tvadiiyam Na Vindanti Devaah ||6||


Kssama-Sva-Aparaadham Mahaa-Gupta-Bhaavam
Mayaa Loka-Madhye Prakaashi-Krtam Yat |
Tava Dhyaana-Puutena Caapalya-Bhaavaat
Svaruupam Tvadiiyam Na Vindanti Devaah ||7||


Yadi Dhyaana-Yuktam Patthed Yo Manussyas_
Tadaa Sarva-Loke Vishaalo Bhavec-Ca |
Grhe Ca-Asstta-Siddhir-Mrte Ca-Api Muktih
Svaruupam Tvadiiyam Na Vindanti Devaah ||8||


Hébergé par Ausha. Visitez ausha.co/politique-de-confidentialite pour plus d'informations.

Share

Embed

You may also like

Description

Les paroles en sanskrit:


Galad-Rakta-Munnddaavalii-Kannttha-Maalaa
Maho-Ghora-Raavaa Su-Damssttraa Karaalaa |
Vivastraa Shmashaana-[A]alayaa Mukta-Keshii
Mahaakaala-Kaama-[A]akulaa Kaalikeyam ||1||


Bhuje-Vaama-Yugme Shiro[a-A]sim Dadhaanaa
Varam Dakssa-Yugme-Abhayam Vai Tathai-[aa-E]va |
Su-Madhya-Api Tungga-Stanaa Bhaara-Namraa
Lasad-Rakta-Srkka-Dvayaa Susmita-[A]asyaa ||2||


Shava-Dvandva-Karnna-Avatamsaa Su-Keshii
Lasat-Preta-Paannim Prayuktai(a-E)ka-Kaan.cii |
Shava-Akara-Manca-Adhi-Ruuddhaa Shivaabhish_
Catur-Dikssu-Shabdaayamaana-Abhireje ||3||


Viran.cya[i-A]adi-Devaas-Trayas-Te Gunns-Triin
Sama-[A]araadhya Kaaliim Pradhaanaa Babhuubuh |
Anaadim Suraadim Makhaadim Bhavaadim
Svaruupam Tvadiiyam Na Vindanti Devaah ||1||


Jagan-Mohaniiyam Tu Vaag-Vaadiniiyam
Suhrt-Possinnii-Shatru-Samhaaranniiyam |
Vaca-Stambhaniiyam Kim-Uccaattaniiyam
Svaruupam Tvadiiyam Na Vindanti Devaah ||2||


Iyam Svarga-Daatrii Punah Kalpa-Vallii
Mano-Jaastu Kaamaan Yathaartham Prakuryaat |
Tathaa Te Krtaarthaa Bhavanti-Iti Nityam
Svaruupam Tvadiiyam Na Vindanti Devaah ||3||


Suraa-Paana-Mattaa Su-Bhakta-Anuraktaa
Lasat-Puuta-Citte Sada[a-A]avirbhavat-Te |
Japa-Dhyaana-Puujaa-Sudhaa-Dhauta-Pangkaa
Svaruupam Tvadiiyam Na Vindanti Devaah ||4||


Cid-Aananda-Kandam Hasan Manda-Mandam
Sharac-Candra-Kotti-Prabhaa-Pun.ja-Bimbam |
Muniinaam Kaviinaam Hrdi Dyotayantam
Svaruupam Tvadiiyam Na Vindanti Devaah ||5||


Mahaa-Megha-Kaalii Su-Rakta-Api Shubhraa
Kadaacid Vicitraa-Krtir-Yogamaayaa |
Na Baalaa Na Vrddhaa Na Kaamaatura-Api
Svaruupam Tvadiiyam Na Vindanti Devaah ||6||


Kssama-Sva-Aparaadham Mahaa-Gupta-Bhaavam
Mayaa Loka-Madhye Prakaashi-Krtam Yat |
Tava Dhyaana-Puutena Caapalya-Bhaavaat
Svaruupam Tvadiiyam Na Vindanti Devaah ||7||


Yadi Dhyaana-Yuktam Patthed Yo Manussyas_
Tadaa Sarva-Loke Vishaalo Bhavec-Ca |
Grhe Ca-Asstta-Siddhir-Mrte Ca-Api Muktih
Svaruupam Tvadiiyam Na Vindanti Devaah ||8||


Hébergé par Ausha. Visitez ausha.co/politique-de-confidentialite pour plus d'informations.

Description

Les paroles en sanskrit:


Galad-Rakta-Munnddaavalii-Kannttha-Maalaa
Maho-Ghora-Raavaa Su-Damssttraa Karaalaa |
Vivastraa Shmashaana-[A]alayaa Mukta-Keshii
Mahaakaala-Kaama-[A]akulaa Kaalikeyam ||1||


Bhuje-Vaama-Yugme Shiro[a-A]sim Dadhaanaa
Varam Dakssa-Yugme-Abhayam Vai Tathai-[aa-E]va |
Su-Madhya-Api Tungga-Stanaa Bhaara-Namraa
Lasad-Rakta-Srkka-Dvayaa Susmita-[A]asyaa ||2||


Shava-Dvandva-Karnna-Avatamsaa Su-Keshii
Lasat-Preta-Paannim Prayuktai(a-E)ka-Kaan.cii |
Shava-Akara-Manca-Adhi-Ruuddhaa Shivaabhish_
Catur-Dikssu-Shabdaayamaana-Abhireje ||3||


Viran.cya[i-A]adi-Devaas-Trayas-Te Gunns-Triin
Sama-[A]araadhya Kaaliim Pradhaanaa Babhuubuh |
Anaadim Suraadim Makhaadim Bhavaadim
Svaruupam Tvadiiyam Na Vindanti Devaah ||1||


Jagan-Mohaniiyam Tu Vaag-Vaadiniiyam
Suhrt-Possinnii-Shatru-Samhaaranniiyam |
Vaca-Stambhaniiyam Kim-Uccaattaniiyam
Svaruupam Tvadiiyam Na Vindanti Devaah ||2||


Iyam Svarga-Daatrii Punah Kalpa-Vallii
Mano-Jaastu Kaamaan Yathaartham Prakuryaat |
Tathaa Te Krtaarthaa Bhavanti-Iti Nityam
Svaruupam Tvadiiyam Na Vindanti Devaah ||3||


Suraa-Paana-Mattaa Su-Bhakta-Anuraktaa
Lasat-Puuta-Citte Sada[a-A]avirbhavat-Te |
Japa-Dhyaana-Puujaa-Sudhaa-Dhauta-Pangkaa
Svaruupam Tvadiiyam Na Vindanti Devaah ||4||


Cid-Aananda-Kandam Hasan Manda-Mandam
Sharac-Candra-Kotti-Prabhaa-Pun.ja-Bimbam |
Muniinaam Kaviinaam Hrdi Dyotayantam
Svaruupam Tvadiiyam Na Vindanti Devaah ||5||


Mahaa-Megha-Kaalii Su-Rakta-Api Shubhraa
Kadaacid Vicitraa-Krtir-Yogamaayaa |
Na Baalaa Na Vrddhaa Na Kaamaatura-Api
Svaruupam Tvadiiyam Na Vindanti Devaah ||6||


Kssama-Sva-Aparaadham Mahaa-Gupta-Bhaavam
Mayaa Loka-Madhye Prakaashi-Krtam Yat |
Tava Dhyaana-Puutena Caapalya-Bhaavaat
Svaruupam Tvadiiyam Na Vindanti Devaah ||7||


Yadi Dhyaana-Yuktam Patthed Yo Manussyas_
Tadaa Sarva-Loke Vishaalo Bhavec-Ca |
Grhe Ca-Asstta-Siddhir-Mrte Ca-Api Muktih
Svaruupam Tvadiiyam Na Vindanti Devaah ||8||


Hébergé par Ausha. Visitez ausha.co/politique-de-confidentialite pour plus d'informations.

Share

Embed

You may also like